Oath Taking in Sanskrit in the 16th Lok Sabha

षोडशायाम् लोकसभायाम् संस्कृतभाषायाम् प्रमाणवचनस्वीकारः

नवनिर्वाचितलोकसभायाम् चतुस्त्रिंशत् सदस्याः संस्कृतभाषायाम् प्रमाणवचनानि स्व्यकुर्वन्। एषः संदेशः भारतीयेभ्यः हर्षं ददाति। संस्कृतभाषैका भारतीयान् एकीकर्तुम् समर्था वर्तते। त्रिसहस्रवर्षात् भारतदेशे संस्कृतभाषा सर्वप्रदेशेषु अविकृता अस्ति। सा भाषा भारतदेशे सर्वथा व्याकरणोच्यारणानि अविकृतम् असम्भरत। सर्वराज्यानां जनाः तथा संसत्सदस्याः तां भाषां व्यत्ययरहिताम् उपयोक्तुम् साध्यम्। ततः एतस्याम् निजभारतीयराष्ट्रभाषायां लोकसभासदस्यानां प्रमाणवचनस्वीकारः हर्षस्य गर्वस्य च विषयः।

In the new Lok Sabha, thirty four members took their oaths in Sanskrit. This matter is one of delight for all the Indians. Sanskrit is the only language that can unite all Indians. From three thousand years, Sanskrit has remained unchanged. This language has not changed form, grammar or intonation, or developed regional variations anywhere in India, and has remained the same throughout the country, and people and members can use the same language all over. Consequently, Lok Sabha members taking oath in this true national language is a matter of pride and joy for all Indians.

अस्यां लोकसभायां मध्यप्रदेशात् श्रीमती सुष्मा स्वराज्, सुश्री उमा भारती, श्री राकेश सिंह, श्रीमती सुमित्रा महाजन, दिल्ली उपराज्यात् डा. हर्षवर्धन, श्रीमती मीनाक्षी लेखि, श्री पार्वेश वर्मा, श्री महेश गिरि, हिमाचल प्रदेशात् श्री शान्त कुमार, श्री वीरेन्द्र कश्यप, कर्नाटक राज्यात् अनन्त कुमार हेग्गडे, झार्खंड राज्यात् श्री सुनिल् कुमार सिंह, उत्तर प्रदेशात् डा. मुरली मनोहर जोशि, श्री शरद् त्रिपाठी, श्री सत्यपाल सिंह, श्री साक्षी महाराज, श्री राजेश पान्डे, डा. महेन्द्रनाथ पान्डे, श्री छोटे लाल, श्री महेश शर्मा, श्री राजेन्द्र अगर्वाल, श्री जगदंबिका पाल, श्री वीरेन्द्र सिंह, बिहार राज्यात् श्री अश्विनी कुमार चौबे, श्री ॐ प्रकाश यादव, गुजरात् राज्यात् देवुसिंह चौहाण, महाराष्ट्र राज्यात् श्री दिलीप गांधि, राजास्थान राज्यात् श्री रामचरण बोहार, श्री चंद्रप्रकाश जोशि, श्री गजेन्द्रसिंह शिखावत् उत्तरखंड राज्यात् भगत् कोशियारि, तथा पश्चिम बंगाल राज्यात् श्री अहलुवालिया नवलोकसभायां संस्कृतभाषायां प्रमाणवचनं स्व्यकुर्वन्। तेभ्यः सदस्येभ्यः अहं वन्दानानि अभिनन्दनानि च प्रेषितुमिच्छामि। भारतीय जनतापक्षः तस्य सदस्यान् संस्कृतभाषायाम् प्रमाणवचनानि स्वीकर्तुम् उत्तेजयति स्म। तं दृष्ट्वा अहं संतुष्टः अस्मि तथा भारतीय जनतापक्षायापि मम वन्दनानि अभिनन्दनानि प्रेषयामि।

In the new Lok Sabha, Smt. Sushma Swaraj, Su.Shree. Uma Bharati, Shree. Rakesh Singh, and Smt. Sumitra Mahajan from Madhya Pradesh, Dr. Harshvardhan, Smt. Meenakshi Lekhi, Shree Parvesh Verma, and Shree Mahesh Giri from Delhi, Shree Shanta Kumar, and Shree Veerendra Kashyap from Himachal Pradesh, Shree Anant Kumar Hegde from Karnataka, Shree Sunil Kumar Singh from Jharkhand, Dr. Murli Manohar Joshi, Shree Sharad Tripathi, Shree Satyapal Singh, Shree Sakshi Maharaj, Shree Rajesh Pandey, Dr. Mahendranath Pandey, Shree Chhote Lal, Shree Mahesh Sharma, Shree Jagadambika Pal, Shree Rajendra Agarwal, and Shree Veerendra Singh from Uttar Pradesh, Shree Ashwini Kumar Chaubey and Shree Om Prakash Yadav from Bihar, Shree Devusingh Chauhan from Gujarat, Shree Dileep Gandhi from Maharashtra, Shree Ramcharan Bohara, Shree Chandraprakash Joshi and Shree Gajendra Singh Shekhawat from Rajasthan, Shree Bhagat Koshiyari from Uttarakhand, and Shree Ahluwalia from West Bengal took their oaths in Sanskrit. I wish to convery my respectful regards and congratulations to these members.The BJP has been encouraging its members to take their oaths in Sanskrit. I am delighed at the development and wish to salute and congratulate the BJP as well.

तदपरं, नवीयस्, संसदि तथा राज्याणां सभास्वपि सदस्याः संस्कृत भाषायां प्रमाणवचनानि स्वीकुर्वन्ति। एषु दिनेषु, कर्नाटकराज्यस्य विधानपरिषद्यपि श्री भानुप्रकाशः संस्कृतभाषायां प्रमाणवचनं अशपत। एतत् सर्वं भारतीयेभ्यः संस्कृतभाषायाः गुरुतां दर्शयति। अहम् आगामिदिनेषु संस्कृतभाषां संसदि सदस्याः तेषाम् भाषणेषु प्रश्नेषु उपयुज्यन्तेति आशंसे।

Apart from that, recently, in both Parliament and State Assemblies, members have been taking their oaths in Sanskrit. Recently, Shree Bhanu Prakash took his oath in the Karnataka Legislative Council in Sanskrit. All these show the importance of Sanskrit to Indians. I hope that, in the coming days, the Members of Parliament will employ Sanskrit in their speeches and questions.

काश्चित् सदस्याः प्रमाणवचनस्वीकारकाले तासाम् प्रमाणवचनानि अन्यलिङ्गे अशपन्त। सर्वाणि प्रमाणवचनानि भारतीय जनतापक्षस्य प्रमुखः तथा राज्यसभासदस्यः च तरुण विजयस्य प्रमाणवचनम् अनुसरन्तीत्यहम् शङ्के। ततः संस्कृतभाषायां प्रमाणवचनं पुल्लिङ्गे वर्तते। तदर्थं स्त्रीसदस्याः तत् प्रमाणवचनं स्वलिङ्गे परिवृत्य प्रमाणवचनं स्वीकुर्वन्तु इत्यहं नम्रतया साकम् प्रार्थये। तत् परिवर्तनम् उचितं भविष्यतीत्यहम् मन्ये।

Some members took their oaths in the wrong gender. I suspect that all the oaths were based on the oath taken by senior BJP leader and Rajya Sabha member, Shree Tarun Vijay. Consequently, all oaths were in masculine gender. Therefore, I humbly request that all the female members change the oaths into feminine form. The feminine form of the oath would be ideal for the female members, in my opinion.

पुल्लिङ्गे प्रमाणवचनं एतस्मिन् प्रकारे वर्तते।

अहं, <नामधेयं अत्र>, लोकसभायाः सदस्यत्वेन निर्वाचितः, निश्चये परमेश्वरस्य नाम्ना शपे यत् अहं विधिना स्थापितं भारतस्य संविधानं प्रति सत्यं श्रद्धां निष्ठां च धारयिष्ये। ततः भारतस्य संपूर्णप्रभुत्वसंपन्नताम् अखण्डतां च अक्षुण्णां रक्षिष्यामि। तथा यत् पदं गृहीतुम् उद्यतः अस्मि, अहं तस्य कर्तव्यानि श्रद्धापूर्वकं निर्वक्ष्यामि।

The masculine form of the oath reads as follows:

I <insert name here>, elected to the Lok Sabha, swear in the name of Ishwara that I shall bear true, single-minded allegiance to the Constitution of the country. I shall strive to protect the sovereignity and integrity of the country. And I shall discharge my duties with the utmost dedication and sincerity.

तथा प्रमाणवचने सदस्याः `सत्याम् श्रद्धाम्इत्यवदन्। तत् वाक्यम् `सत्यम् श्रद्धाम्स्यात् इत्यहं शङ्के। सत्यं नपुंसकलिङ्गपदमित्यहं मन्ये।

Some members, in their oath statements’ used the words `सत्याम् श्रद्धाम्‘. The statement should read as `सत्यम् श्रद्धाम्‘, I think. The word `सत्यम्‘ is in neuter gender in Sanskrit, I think.

स्त्रीलिङ्गे प्रमाणवचनं एतस्मिन् प्रकारे परिवर्तते

अहं, <नामधेया अत्र>, लोकसभायाः सदस्यत्वेन निर्वाचिता, निश्चये परमेश्वरस्य नाम्ना शपे यत् अहं विधिना स्थापितं भारतस्य संविधानं प्रति सत्यं श्रद्धां निष्ठां च धारयिष्ये। ततः भारतस्य संपूर्णप्रभुत्वसंपन्नताम् अखण्डतां च अक्षुण्णां रक्षिष्यामि। तथा यत् पदं गृहीतुम् उद्यता अस्मि, अहं तस्य कर्तव्यानि श्रद्धापूर्वकं निर्वक्ष्यामि।

The feminine form of the oath statement should read as below

(In English, there is no change between the masculine and feminine forms, so the oath has not been repeated in English)

PS:  If I have missed out any names, please do correct me and I shall add the names.  The English translation for each paragraph in Sanskrit is below it.  All comments and criticisms are welcome.

Leave a comment